A 183-16 Bhūtabhairavatantra

Manuscript culture infobox

Filmed in: A 183/16
Title: Bhūtabhairavatantra
Dimensions: 23.5 x 11.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1581
Remarks:


Reel No. A 183-16

Inventory No. 11939

Title Bhūtabhairavatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.5 cm

Binding Hole(s)

Illustrations

Folios 15

Lines per Folio 11–12

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1581

Manuscript Features

Excerpts

«Beginning »


❖ namaḥ śrīkrodhabhairavāyaḥ ||


bahniṃ ca sumatre ‥mamukhaṃ

durnnivīkṣya matidīptyā ||

bibudhā hi yakṣakinnara-

bhūtāntakam īśam īśvaram anādiṃ ||


mantro śeṣaviśeṣajñānaṃ

joṣitaṃ surair yan nāpi |

krodhīśabhairavoktaṃ

tadvakṣe bhūtabhairavan nāma ||


yajjñānena vinālaṃ

japahomādyaṃ prayogavalidānaṃ |

ṣaṭkarmāny enaghatvaṃ(!)

mokṣajñānaṃ sadādhyānaṃ ||


kaccena(!) vīrasiddhir

yāgād iva bhojanena surabhaktiḥ ||

indriyamānāviśuddhir

manas tadāsyādikaṃ vakṣye | (exp. 1r1–5)


End

duḥkhaṃ caraṇayoḥ pīḍā pucchakurmmataro japet ||

nāmākṣarāt mārabhya khayācan mantrādy adarśanaṃ |


saptaplutaṃ tribhiḥ śliṣtam ṛṇaṃ jyājyaṃ dhanādikaṃ ||


mantrādyakṣaram ārabhya yān nāmādidarśanaṃ triplūtaṃ saptaśiṣṭaṃ saṃgrāhyam etad ṛṇādhikaṃ ||


nṛsiṃhārkavarāhāṇāṃ prāsādapraṇavasya ca |

sapiṇḍākṣaramantrāṇām arimaitraṃ na cārpayet ||


ekākṣare trikūṭe ca mālāmantre ca pārvati |

svapnalabdhas triyādatte mitrāmitraṃ na cārppayet ||


yatkoṣamujñānaṃ svarāntakoktaṃ |

trilocanājñātvādhībhūtabhairaveṇoktaḥ ||


yo bhūtayakṣaḍāmarabhūtabhairavam vedaḥ ||

sa svargamokṣabhogī śiva eva jñanasampannaḥ || || (fol. 9v4–10r1)


=== Colophon ===


iti paramahaṃsaparivrājakaparamarudrāvatāraguruvaraṇaśaraṇaśrīmatkrodhīśabhairavaviracitaṃ

bhaūtabairavanāma mahātantra samāptaṃ || ❁ || ||


śrīvidyābhedasahitā bālā ca tripurā ca yā ||

bhuvanī cānnapūrṇā pūrvvāmnāyāḥ prakīttitāḥ |


vagalāmukhī ca vaśinī tvaritāsva(!)phalapradā |

mahiṣaghnīm alakṣmī dakṣiṇāmnyāyāḥ prakīrttitāḥ |(!)


mahāsarasvatī vidyā tathā vāgvādinīti ca |

pratyaṅgirā bhavānī ca paścimāmnāyāḥ prakīrttitāh |


kālikā bhedasahitā tārābhedaiś ca saṃyutāḥ |

mātaṅgībhairavī chinnā tathā dhūmāvatī matā ||


uttarāmnārāmnāyāḥ kathitāḥ śīghrakālaphalapradā |

samastabhedasahitāḥ kālikāyā prakīrttitāḥ | (exp. 3t11)

Microfilm Details

Reel No. A 0183/16

Date of Filming 26-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-02-2012 Bibliography